ヨガクラスの始まりに唱えるシャンティマントラ Shanti Mantra Om Saha Naa vau vatu Saha Nau Bhunaktu Saha Viiryam Kara vaavahai Tejasvi Naav Adhiitam Astu Maa Vidvissaavahai Om Shaantih Shaantih Shaantih 教える者と教えられる者 双方に守護をもたらせてください 私たちに解放の喜びがもたらされます様に 聖典の真の意味が理解できます様に 私たちの学びが実を結びます様に 教える者と教えられる者の間に争いが起こりません様に 皆に平和がもたらされます様に Krishna Yajurveda Taittiriya Upanishad (2.2.2) ヨガクラスのクローシングに唱えるシャンティマントラ Shanti Path Om Asato Maa Sad-Gamaya Tamaso Maa Jyotir-Gamaya Mrtyor-Maa Amrtam Gamaya OM – 偽りから真実へと導いてください 暗闇から光へ、死から永遠へと導いてください Om Sarveshaam Svastir-Bhavatu Sarveshaam Shaantir-Bhavatu Sarveshaam Purnnam-Bhavatu Sarveshaam Manggalam-Bhavatu OM – 全ての者に幸運がもたらされます様に 全ての者に平和がもたらされます様に 全ての者が満ち足ります様に 全ての者に繁栄がもたらされます様に Bṛhadāraṇyaka Upaniṣad (1.3.28) Lokah Samastah Sukhino Bhavantu 全ての者に解放と幸せがもたらされます様に Om Tryambakam Yajamahe Sugandhim Pushtivardhanam Urvarukamiva Bandhanan Mrityor Mukshiya Maamritat OM — 芳香で生きるもの全てを養う 3つの目を持つシバに敬礼します 我々に永遠の命をあたえ 死の恐怖から解放してください Om Shaantih Shaantih Shaantih 私訳 OMkari 禁無断転載 YOGA SPOT©All rights reserved