Yoga Spot Online

ヨガクラスで唱える
マントラ

ヨガクラスの始まりに唱える
シャンティマントラ

Shanti Mantra

 

Om Saha Naa vau vatu 
Saha Nau Bhunaktu 
Saha Viiryam Kara vaavahai 
Tejasvi Naav Adhiitam Astu Maa Vidvissaavahai 

 

Om Shaantih Shaantih Shaantih 

 

教える者と教えられる者

双方に守護をもたらせてください

私たちに解放の喜びがもたらされます様に

聖典の真の意味が理解できます様に

私たちの学びが実を結びます様に

教える者と教えられる者の間に
争いが起こりません様に

皆に平和がもたらされます様に

 

Krishna Yajurveda Taittiriya Upanishad (2.2.2)

ヨガクラスのクローシングに唱えるシャンティマントラ

Shanti Path

 

Om Asato Maa Sad-Gamaya 

Tamaso Maa Jyotir-Gamaya 

Mrtyor-Maa Amrtam Gamaya 

 

OM – 偽りから真実へと導いてください

暗闇から光へ、死から永遠へと導いてください

 

Om Sarveshaam Svastir-Bhavatu 

Sarveshaam Shaantir-Bhavatu 

Sarveshaam Purnnam-Bhavatu 

Sarveshaam Manggalam-Bhavatu 

 

OM – 全ての者に幸運がもたらされます様に

全ての者に平和がもたらされます様に

全ての者が満ち足ります様に

全ての者に繁栄がもたらされます様に

 

Bṛhadāraṇyaka Upaniṣad (1.3.28)

 

Lokah Samastah Sukhino Bhavantu

 

全ての者に解放と幸せがもたらされます様に

 

Om Tryambakam Yajamahe

Sugandhim Pushtivardhanam

Urvarukamiva Bandhanan

Mrityor Mukshiya Maamritat

 

OM — 芳香で生きるもの全てを養う

3つの目を持つシバに敬礼します

我々に永遠の命をあたえ

死の恐怖から解放してください

 

Om Shaantih Shaantih Shaantih 

私訳 OMkari 禁無断転載

YOGA SPOT©All rights reserved 

go to top